Original

वैशंपायन उवाच ।हन्त ते कथयिष्यामि ययातेरुत्तरां कथाम् ।दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम् ॥ ९ ॥

Segmented

वैशंपायन उवाच हन्त ते कथयिष्यामि ययातेः उत्तराम् कथाम् दिवि च इह च पुण्य-अर्थाम् सर्व-पाप-प्रणाशिन्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हन्त हन्त pos=i
ते त्वद् pos=n,g=,c=6,n=s
कथयिष्यामि कथय् pos=v,p=1,n=s,l=lrt
ययातेः ययाति pos=n,g=m,c=6,n=s
उत्तराम् उत्तर pos=a,g=f,c=2,n=s
कथाम् कथा pos=n,g=f,c=2,n=s
दिवि दिव् pos=n,g=m,c=7,n=s
pos=i
इह इह pos=i
pos=i
पुण्य पुण्य pos=a,comp=y
अर्थाम् अर्थ pos=n,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
पाप पाप pos=n,comp=y
प्रणाशिन् प्रणाशिन् pos=a,g=f,c=2,n=s