Original

तस्य विस्तीर्णयशसः सत्यकीर्तेर्महात्मनः ।चरितं श्रोतुमिच्छामि दिवि चेह च सर्वशः ॥ ८ ॥

Segmented

तस्य विस्तीर्ण-यशसः सत्य-कीर्तेः महात्मनः चरितम् श्रोतुम् इच्छामि दिवि च इह च सर्वशः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
विस्तीर्ण विस्तृ pos=va,comp=y,f=part
यशसः यशस् pos=n,g=m,c=6,n=s
सत्य सत्य pos=a,comp=y
कीर्तेः कीर्ति pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
चरितम् चरित pos=n,g=n,c=2,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
दिवि दिव् pos=n,g=m,c=7,n=s
pos=i
इह इह pos=i
pos=i
सर्वशः सर्वशस् pos=i