Original

देवराजसमो ह्यासीद्ययातिः पृथिवीपतिः ।वर्धनः कुरुवंशस्य विभावसुसमद्युतिः ॥ ७ ॥

Segmented

देव-राज-समः हि आसीत् ययातिः पृथिवीपतिः वर्धनः कुरु-वंशस्य विभावसु-सम-द्युतिः

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
राज राजन् pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
हि हि pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
ययातिः ययाति pos=n,g=m,c=1,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
वर्धनः वर्धन pos=a,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
वंशस्य वंश pos=n,g=m,c=6,n=s
विभावसु विभावसु pos=n,comp=y
सम सम pos=n,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s