Original

जनमेजय उवाच ।कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः ।सर्वमेतदशेषेण श्रोतुमिच्छामि तत्त्वतः ।कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ ॥ ६ ॥

Segmented

जनमेजय उवाच कर्मणा केन स दिवम् पुनः प्राप्तो महीपतिः सर्वम् एतद् अशेषेण श्रोतुम् इच्छामि तत्त्वतः कथ्यमानम् त्वया विप्र विप्र-ऋषि-गण-संनिधौ

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
केन pos=n,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
महीपतिः महीपति pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
अशेषेण अशेष pos=n,g=m,c=3,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
कथ्यमानम् कथय् pos=va,g=n,c=2,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
विप्र विप्र pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
गण गण pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s