Original

तत एव पुनश्चापि गतः स्वर्गमिति श्रुतिः ।राज्ञा वसुमता सार्धमष्टकेन च वीर्यवान् ।प्रतर्दनेन शिबिना समेत्य किल संसदि ॥ ५ ॥

Segmented

तत एव पुनः च अपि गतः स्वर्गम् इति श्रुतिः राज्ञा वसुमता सार्धम् अष्टकेन च वीर्यवान् प्रतर्दनेन शिबिना समेत्य किल संसदि

Analysis

Word Lemma Parse
तत ततस् pos=i
एव एव pos=i
पुनः पुनर् pos=i
pos=i
अपि अपि pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
वसुमता वसुमन्त् pos=n,g=m,c=3,n=s
सार्धम् सार्धम् pos=i
अष्टकेन अष्टक pos=n,g=m,c=3,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
प्रतर्दनेन प्रतर्दन pos=n,g=m,c=3,n=s
शिबिना शिबि pos=n,g=m,c=3,n=s
समेत्य समे pos=vi
किल किल pos=i
संसदि संसद् pos=n,g=f,c=7,n=s