Original

निपतन्प्रच्युतः स्वर्गादप्राप्तो मेदिनीतलम् ।स्थित आसीदन्तरिक्षे स तदेति श्रुतं मया ॥ ४ ॥

Segmented

निपतन् प्रच्युतः स्वर्गाद् अप्राप्तो मेदिनी-तलम् स्थित आसीद् अन्तरिक्षे स तदा इति श्रुतम् मया

Analysis

Word Lemma Parse
निपतन् निपत् pos=va,g=m,c=1,n=s,f=part
प्रच्युतः प्रच्यु pos=va,g=m,c=1,n=s,f=part
स्वर्गाद् स्वर्ग pos=n,g=m,c=5,n=s
अप्राप्तो अप्राप्त pos=a,g=m,c=1,n=s
मेदिनी मेदिनी pos=n,comp=y
तलम् तल pos=n,g=m,c=2,n=s
स्थित स्था pos=va,g=m,c=1,n=s,f=part
आसीद् अस् pos=v,p=3,n=s,l=lan
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
इति इति pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s