Original

स गतः सुरवासं तं निवसन्मुदितः सुखम् ।कालस्य नातिमहतः पुनः शक्रेण पातितः ॥ ३ ॥

Segmented

स गतः सुर-वासम् तम् निवसन् मुदितः सुखम् कालस्य न अतिमहत् पुनः शक्रेण पातितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
सुर सुर pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
निवसन् निवस् pos=va,g=m,c=1,n=s,f=part
मुदितः मुद् pos=va,g=m,c=1,n=s,f=part
सुखम् सुख pos=n,g=n,c=2,n=s
कालस्य काल pos=n,g=m,c=6,n=s
pos=i
अतिमहत् अतिमहत् pos=a,g=m,c=6,n=s
पुनः पुनर् pos=i
शक्रेण शक्र pos=n,g=m,c=3,n=s
पातितः पातय् pos=va,g=m,c=1,n=s,f=part