Original

उषित्वा च वने वासं ब्राह्मणैः सह संश्रितः ।फलमूलाशनो दान्तो यथा स्वर्गमितो गतः ॥ २ ॥

Segmented

उषित्वा च वने वासम् ब्राह्मणैः सह संश्रितः फल-मूल-अशनः दान्तो यथा स्वर्गम् इतो गतः

Analysis

Word Lemma Parse
उषित्वा वस् pos=vi
pos=i
वने वन pos=n,g=n,c=7,n=s
वासम् वास pos=n,g=m,c=2,n=s
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
सह सह pos=i
संश्रितः संश्रि pos=va,g=m,c=1,n=s,f=part
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
अशनः अशन pos=n,g=m,c=1,n=s
दान्तो दम् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
इतो इतस् pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part