Original

एकपादस्थितश्चासीत्षण्मासाननिलाशनः ।पुण्यकीर्तिस्ततः स्वर्गं जगामावृत्य रोदसी ॥ १६ ॥

Segmented

एक-पाद-स्थितः च आसीत् षण् मासान् अनिल-अशनः पुण्य-कीर्तिः ततस् स्वर्गम् जगाम आवृत्य रोदसी

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
पाद पाद pos=n,comp=y
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
षण् षष् pos=n,g=m,c=2,n=p
मासान् मास pos=n,g=m,c=2,n=p
अनिल अनिल pos=n,comp=y
अशनः अशन pos=n,g=m,c=1,n=s
पुण्य पुण्य pos=a,comp=y
कीर्तिः कीर्ति pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
आवृत्य आवृ pos=vi
रोदसी रोदस् pos=n,g=n,c=2,n=d