Original

ततश्च वायुभक्षोऽभूत्संवत्सरमतन्द्रितः ।पञ्चाग्निमध्ये च तपस्तेपे संवत्सरं नृपः ॥ १५ ॥

Segmented

ततस् च वायुभक्षो ऽभूत् संवत्सरम् अतन्द्रितः पञ्च-अग्नि-मध्ये च तपः तेपे संवत्सरम् नृपः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
pos=i
वायुभक्षो वायुभक्ष pos=n,g=m,c=1,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s
पञ्च पञ्चन् pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
pos=i
तपः तपस् pos=n,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
नृपः नृप pos=n,g=m,c=1,n=s