Original

पूर्णं वर्षसहस्रं स एवंवृत्तिरभून्नृपः ।अब्भक्षः शरदस्त्रिंशदासीन्नियतवाङ्मनाः ॥ १४ ॥

Segmented

पूर्णम् वर्ष-सहस्रम् स एवंवृत्तिः अभून् नृपः अब्भक्षः शरदः त्रिंशत् आसीन् नियमित-वाच्-मनाः

Analysis

Word Lemma Parse
पूर्णम् पृ pos=va,g=n,c=2,n=s,f=part
वर्ष वर्ष pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
एवंवृत्तिः एवंवृत्ति pos=a,g=m,c=1,n=s
अभून् भू pos=v,p=3,n=s,l=lun
नृपः नृप pos=n,g=m,c=1,n=s
अब्भक्षः अब्भक्ष pos=n,g=m,c=1,n=s
शरदः शरद् pos=n,g=f,c=2,n=p
त्रिंशत् त्रिंशत् pos=n,g=f,c=1,n=s
आसीन् अस् pos=v,p=3,n=s,l=lan
नियमित नियम् pos=va,comp=y,f=part
वाच् वाच् pos=n,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s