Original

अतिथीन्पूजयामास वन्येन हविषा विभुः ।शिलोञ्छवृत्तिमास्थाय शेषान्नकृतभोजनः ॥ १३ ॥

Segmented

अतिथीन् पूजयामास वन्येन हविषा विभुः शिल-उञ्छ-वृत्तिम् आस्थाय शेषान्न-कृत-भोजनः

Analysis

Word Lemma Parse
अतिथीन् अतिथि pos=n,g=m,c=2,n=p
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
वन्येन वन्य pos=a,g=n,c=3,n=s
हविषा हविस् pos=n,g=n,c=3,n=s
विभुः विभु pos=a,g=m,c=1,n=s
शिल शिल pos=n,comp=y
उञ्छ उञ्छ pos=n,comp=y
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
शेषान्न शेषान्न pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
भोजनः भोजन pos=n,g=m,c=1,n=s