Original

संशितात्मा जितक्रोधस्तर्पयन्पितृदेवताः ।अग्नींश्च विधिवज्जुह्वन्वानप्रस्थविधानतः ॥ १२ ॥

Segmented

संशित-आत्मा जित-क्रोधः तर्पयन् पितृ-देवताः अग्नीन् च विधिवत् जुह्वत् वानप्रस्थ-विधानात्

Analysis

Word Lemma Parse
संशित संशित pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
क्रोधः क्रोध pos=n,g=m,c=1,n=s
तर्पयन् तर्पय् pos=va,g=m,c=1,n=s,f=part
पितृ पितृ pos=n,comp=y
देवताः देवता pos=n,g=f,c=2,n=p
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
pos=i
विधिवत् विधिवत् pos=i
जुह्वत् हु pos=va,g=m,c=1,n=s,f=part
वानप्रस्थ वानप्रस्थ pos=n,comp=y
विधानात् विधान pos=n,g=n,c=5,n=s