Original

अन्तेषु स विनिक्षिप्य पुत्रान्यदुपुरोगमान् ।फलमूलाशनो राजा वने संन्यवसच्चिरम् ॥ ११ ॥

Segmented

अन्तेषु स विनिक्षिप्य पुत्रान् यदु-पुरोगमान् फल-मूल-अशनः राजा वने संन्यवसत् चिरम्

Analysis

Word Lemma Parse
अन्तेषु अन्त pos=n,g=m,c=7,n=p
तद् pos=n,g=m,c=1,n=s
विनिक्षिप्य विनिक्षिप् pos=vi
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
यदु यदु pos=n,comp=y
पुरोगमान् पुरोगम pos=a,g=m,c=2,n=p
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
अशनः अशन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
संन्यवसत् संनिवस् pos=v,p=3,n=s,l=lan
चिरम् चिरम् pos=i