Original

ययातिर्नाहुषो राजा पूरुं पुत्रं कनीयसम् ।राज्येऽभिषिच्य मुदितः प्रवव्राज वनं तदा ॥ १० ॥

Segmented

ययातिः नाहुषो राजा पूरुम् पुत्रम् कनीयसम् राज्ये ऽभिषिच्य मुदितः प्रवव्राज वनम् तदा

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
नाहुषो नाहुष pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पूरुम् पूरु pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
कनीयसम् कनीयस् pos=a,g=m,c=2,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
ऽभिषिच्य अभिषिच् pos=vi
मुदितः मुद् pos=va,g=m,c=1,n=s,f=part
प्रवव्राज प्रव्रज् pos=v,p=3,n=s,l=lit
वनम् वन pos=n,g=n,c=2,n=s
तदा तदा pos=i