Original

वैशंपायन उवाच ।एवं स नाहुषो राजा ययातिः पुत्रमीप्सितम् ।राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः ॥ १ ॥

Segmented

वैशंपायन उवाच एवम् स नाहुषो राजा ययातिः पुत्रम् ईप्सितम् राज्ये ऽभिषिच्य मुदितो वानप्रस्थो ऽभवन् मुनिः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
नाहुषो नाहुष pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
ययातिः ययाति pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
ईप्सितम् ईप्सय् pos=va,g=m,c=2,n=s,f=part
राज्ये राज्य pos=n,g=n,c=7,n=s
ऽभिषिच्य अभिषिच् pos=vi
मुदितो मुद् pos=va,g=m,c=1,n=s,f=part
वानप्रस्थो वानप्रस्थ pos=n,g=m,c=1,n=s
ऽभवन् भू pos=v,p=3,n=s,l=lan
मुनिः मुनि pos=n,g=m,c=1,n=s