Original

यथाकामं यथोत्साहं यथाकालमरिंदम ।सेविता विषयाः पुत्र यौवनेन मया तव ॥ ९ ॥

Segmented

यथा कामम् यथा उत्साहम् यथा कालम् अरिंदम सेविता विषयाः पुत्र यौवनेन मया तव

Analysis

Word Lemma Parse
यथा यथा pos=i
कामम् काम pos=n,g=m,c=2,n=s
यथा यथा pos=i
उत्साहम् उत्साह pos=n,g=m,c=2,n=s
यथा यथा pos=i
कालम् काल pos=n,g=m,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
सेविता सेव् pos=va,g=m,c=1,n=p,f=part
विषयाः विषय pos=n,g=m,c=1,n=p
पुत्र पुत्र pos=n,g=m,c=8,n=s
यौवनेन यौवन pos=n,g=n,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s