Original

परिसंख्याय कालज्ञः कलाः काष्ठाश्च वीर्यवान् ।पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह ॥ ८ ॥

Segmented

परिसंख्याय काल-ज्ञः कलाः काष्ठाः च वीर्यवान् पूर्णम् मत्वा ततः कालम् पूरुम् पुत्रम् उवाच ह

Analysis

Word Lemma Parse
परिसंख्याय परिसंख्या pos=vi
काल काल pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
कलाः कला pos=n,g=f,c=2,n=p
काष्ठाः काष्ठा pos=n,g=f,c=2,n=p
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
पूर्णम् पृ pos=va,g=m,c=2,n=s,f=part
मत्वा मन् pos=vi
ततः ततस् pos=i
कालम् काल pos=n,g=m,c=2,n=s
पूरुम् पूरु pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i