Original

स संप्राप्य शुभान्कामांस्तृप्तः खिन्नश्च पार्थिवः ।कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः ॥ ७ ॥

Segmented

स सम्प्राप्य शुभान् कामान् तृप्तः खिन्नः च पार्थिवः कालम् वर्ष-सहस्र-अन्तम् सस्मार मनुज-अधिपः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सम्प्राप्य सम्प्राप् pos=vi
शुभान् शुभ pos=a,g=m,c=2,n=p
कामान् काम pos=n,g=m,c=2,n=p
तृप्तः तृप् pos=va,g=m,c=1,n=s,f=part
खिन्नः खिद् pos=va,g=m,c=1,n=s,f=part
pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
कालम् काल pos=n,g=m,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
सस्मार स्मृ pos=v,p=3,n=s,l=lit
मनुज मनुज pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s