Original

स राजा सिंहविक्रान्तो युवा विषयगोचरः ।अविरोधेन धर्मस्य चचार सुखमुत्तमम् ॥ ६ ॥

Segmented

स राजा सिंह-विक्रान्तः युवा विषय-गोचरः अविरोधेन धर्मस्य चचार सुखम् उत्तमम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
विक्रान्तः विक्रान्त pos=n,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
विषय विषय pos=n,comp=y
गोचरः गोचर pos=a,g=m,c=1,n=s
अविरोधेन अविरोध pos=n,g=m,c=3,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
चचार चर् pos=v,p=3,n=s,l=lit
सुखम् सुख pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s