Original

धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन् ।ययातिः पालयामास साक्षादिन्द्र इवापरः ॥ ५ ॥

Segmented

धर्मेण च प्रजाः सर्वा यथावद् अनुरञ्जयन् ययातिः पालयामास साक्षाद् इन्द्र इव अपरः

Analysis

Word Lemma Parse
धर्मेण धर्म pos=n,g=m,c=3,n=s
pos=i
प्रजाः प्रजा pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
यथावद् यथावत् pos=i
अनुरञ्जयन् अनुरञ्जय् pos=va,g=m,c=1,n=s,f=part
ययातिः ययाति pos=n,g=m,c=1,n=s
पालयामास पालय् pos=v,p=3,n=s,l=lit
साक्षाद् साक्षात् pos=i
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
इव इव pos=i
अपरः अपर pos=n,g=m,c=1,n=s