Original

अतिथीनन्नपानैश्च विशश्च परिपालनैः ।आनृशंस्येन शूद्रांश्च दस्यून्संनिग्रहेण च ॥ ४ ॥

Segmented

अतिथीन् अन्न-पानैः च विशः च परिपालनैः आनृशंस्येन शूद्रान् च दस्यून् संनिग्रहेण च

Analysis

Word Lemma Parse
अतिथीन् अतिथि pos=n,g=m,c=2,n=p
अन्न अन्न pos=n,comp=y
पानैः पान pos=n,g=n,c=3,n=p
pos=i
विशः विश् pos=n,g=f,c=2,n=p
pos=i
परिपालनैः परिपालन pos=n,g=n,c=3,n=p
आनृशंस्येन आनृशंस्य pos=n,g=n,c=3,n=s
शूद्रान् शूद्र pos=n,g=m,c=2,n=p
pos=i
दस्यून् दस्यु pos=n,g=m,c=2,n=p
संनिग्रहेण संनिग्रह pos=n,g=m,c=3,n=s
pos=i