Original

देवानतर्पयद्यज्ञैः श्राद्धैस्तद्वत्पितॄनपि ।दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् ॥ ३ ॥

Segmented

देवान् अतर्पयद् यज्ञैः श्राद्धैः तद्वत् पितॄन् अपि दीनान् अनुग्रहैः इष्टैः कामैः च द्विजसत्तमान्

Analysis

Word Lemma Parse
देवान् देव pos=n,g=m,c=2,n=p
अतर्पयद् तर्पय् pos=v,p=3,n=s,l=lan
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
श्राद्धैः श्राद्ध pos=n,g=n,c=3,n=p
तद्वत् तद्वत् pos=i
पितॄन् पितृ pos=n,g=m,c=2,n=p
अपि अपि pos=i
दीनान् दीन pos=a,g=m,c=2,n=p
अनुग्रहैः अनुग्रह pos=n,g=m,c=3,n=p
इष्टैः इष् pos=va,g=m,c=3,n=p,f=part
कामैः काम pos=n,g=m,c=3,n=p
pos=i
द्विजसत्तमान् द्विजसत्तम pos=n,g=m,c=2,n=p