Original

पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव ।इदं वर्षसहस्राय राज्यं कारयितुं वशी ॥ २७ ॥

Segmented

पूरोः तु पौरवो वंशो यत्र जातो ऽसि पार्थिव इदम् वर्ष-सहस्राय राज्यम् कारयितुम् वशी

Analysis

Word Lemma Parse
पूरोः पूरु pos=n,g=m,c=6,n=s
तु तु pos=i
पौरवो पौरव pos=n,g=m,c=1,n=s
वंशो वंश pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
जातो जन् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्राय सहस्र pos=n,g=m,c=4,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
कारयितुम् कारय् pos=vi
वशी वशिन् pos=a,g=m,c=1,n=s