Original

यदोस्तु यादवा जातास्तुर्वसोर्यवनाः सुताः ।द्रुह्योरपि सुता भोजा अनोस्तु म्लेच्छजातयः ॥ २६ ॥

Segmented

यदोः तु यादवा जाताः दुर्वसोः यवनाः सुताः द्रुह्योः अपि सुता भोजा अनोः तु म्लेच्छ-जातयः

Analysis

Word Lemma Parse
यदोः यदु pos=n,g=m,c=5,n=s
तु तु pos=i
यादवा यादव pos=n,g=m,c=1,n=p
जाताः जन् pos=va,g=m,c=1,n=p,f=part
दुर्वसोः तुर्वसु pos=n,g=m,c=6,n=s
यवनाः यवन pos=n,g=m,c=1,n=p
सुताः सुत pos=n,g=m,c=1,n=p
द्रुह्योः द्रुह्यु pos=n,g=m,c=6,n=s
अपि अपि pos=i
सुता सुत pos=n,g=m,c=1,n=p
भोजा भोज pos=n,g=m,c=1,n=p
अनोः अनु pos=n,g=m,c=6,n=s
तु तु pos=i
म्लेच्छ म्लेच्छ pos=n,comp=y
जातयः जाति pos=n,g=f,c=1,n=p