Original

दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः ।पुरात्स निर्ययौ राजा ब्राह्मणैस्तापसैः सह ॥ २५ ॥

Segmented

दत्त्वा च पूरवे राज्यम् वन-वासाय दीक्षितः पुरात् स निर्ययौ राजा ब्राह्मणैः तापसैः सह

Analysis

Word Lemma Parse
दत्त्वा दा pos=vi
pos=i
पूरवे पूरु pos=n,g=m,c=4,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
वन वन pos=n,comp=y
वासाय वास pos=n,g=m,c=4,n=s
दीक्षितः दीक्ष् pos=va,g=m,c=1,n=s,f=part
पुरात् पुर pos=n,g=n,c=5,n=s
तद् pos=n,g=m,c=1,n=s
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
तापसैः तापस pos=n,g=m,c=3,n=p
सह सह pos=i