Original

वैशंपायन उवाच ।पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा ।अभ्यषिञ्चत्ततः पूरुं राज्ये स्वे सुतमात्मजम् ॥ २४ ॥

Segmented

वैशंपायन उवाच पौर-जानपदैः तुष्टैः इति उक्तवान् नाहुषः तदा अभ्यषिञ्चत् ततः पूरुम् राज्ये स्वे सुतम् आत्मजम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पौर पौर pos=n,comp=y
जानपदैः जानपद pos=n,g=m,c=3,n=p
तुष्टैः तुष् pos=va,g=m,c=3,n=p,f=part
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
नाहुषः नाहुष pos=n,g=m,c=1,n=s
तदा तदा pos=i
अभ्यषिञ्चत् अभिषिच् pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
पूरुम् पूरु pos=n,g=m,c=2,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
स्वे स्व pos=a,g=n,c=7,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s