Original

अर्हः पूरुरिदं राज्यं यः सुतः प्रियकृत्तव ।वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् ॥ २३ ॥

Segmented

अर्हः पूरुः इदम् राज्यम् यः सुतः प्रिय-कृत् तव वर-दानेन शुक्रस्य न शक्यम् वक्तुम् उत्तरम्

Analysis

Word Lemma Parse
अर्हः अर्ह pos=a,g=m,c=1,n=s
पूरुः पूरु pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
वर वर pos=n,comp=y
दानेन दान pos=n,g=n,c=3,n=s
शुक्रस्य शुक्र pos=n,g=m,c=6,n=s
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
वक्तुम् वच् pos=vi
उत्तरम् उत्तर pos=n,g=n,c=1,n=s