Original

प्रकृतय ऊचुः ।यः पुत्रो गुणसंपन्नो मातापित्रोर्हितः सदा ।सर्वमर्हति कल्याणं कनीयानपि स प्रभो ॥ २२ ॥

Segmented

प्रकृतय ऊचुः यः पुत्रो गुण-सम्पन्नः माता-पित्रोः हितः सदा सर्वम् अर्हति कल्याणम् कनीयान् अपि स प्रभो

Analysis

Word Lemma Parse
प्रकृतय प्रकृति pos=n,g=f,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
यः यद् pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
गुण गुण pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
माता माता pos=n,comp=y
पित्रोः पितृ pos=n,g=m,c=6,n=d
हितः हित pos=a,g=m,c=1,n=s
सदा सदा pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
कल्याणम् कल्याण pos=n,g=n,c=2,n=s
कनीयान् कनीयस् pos=a,g=m,c=1,n=s
अपि अपि pos=i
तद् pos=n,g=m,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s