Original

पूरुणा मे कृतं वाक्यं मानितश्च विशेषतः ।कनीयान्मम दायादो जरा येन धृता मम ।मम कामः स च कृतः पूरुणा पुत्ररूपिणा ॥ २० ॥

Segmented

पूरुणा मे कृतम् वाक्यम् मानितः च विशेषतः कनीयान् मम दायादो जरा येन धृता मम मम कामः स च कृतः पूरुणा पुत्र-रूपिणा

Analysis

Word Lemma Parse
पूरुणा पूरु pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
मानितः मानय् pos=va,g=m,c=1,n=s,f=part
pos=i
विशेषतः विशेषतः pos=i
कनीयान् कनीयस् pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
दायादो दायाद pos=n,g=m,c=1,n=s
जरा जरा pos=n,g=f,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
धृता धृ pos=va,g=f,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
कामः काम pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part
पूरुणा पूरु pos=n,g=m,c=3,n=s
पुत्र पुत्र pos=n,comp=y
रूपिणा रूपिन् pos=a,g=m,c=3,n=s