Original

यथाकामं यथोत्साहं यथाकालं यथासुखम् ।धर्माविरुद्धान्राजेन्द्रो यथार्हति स एव हि ॥ २ ॥

Segmented

यथाकामम् यथोत्साहम् यथा कालम् यथासुखम् धर्म-अविरुद्धान् राज-इन्द्रः यथा अर्हति स एव हि

Analysis

Word Lemma Parse
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
यथोत्साहम् यथोत्साह pos=a,g=m,c=2,n=s
यथा यथा pos=i
कालम् काल pos=n,g=m,c=2,n=s
यथासुखम् यथासुखम् pos=i
धर्म धर्म pos=n,comp=y
अविरुद्धान् अविरुद्ध pos=a,g=m,c=2,n=p
राज राजन् pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
यथा यथा pos=i
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
हि हि pos=i