Original

यदुनाहमवज्ञातस्तथा तुर्वसुनापि च ।द्रुह्युना चानुना चैव मय्यवज्ञा कृता भृशम् ॥ १९ ॥

Segmented

यदुना अहम् अवज्ञातः तथा तुर्वसुना अपि च द्रुह्युना च अनुना च एव मयि अवज्ञा कृता भृशम्

Analysis

Word Lemma Parse
यदुना यदु pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
अवज्ञातः अवज्ञा pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
तुर्वसुना तुर्वसु pos=n,g=m,c=3,n=s
अपि अपि pos=i
pos=i
द्रुह्युना द्रुह्यु pos=n,g=m,c=3,n=s
pos=i
अनुना अनु pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
मयि मद् pos=n,g=,c=7,n=s
अवज्ञा अवज्ञा pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
भृशम् भृशम् pos=i