Original

मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः ।स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु ॥ १८ ॥

Segmented

माता-पित्रोः वचन-कृत् हितः पथ्यः च यः सुतः स पुत्रः पुत्र-वत् यः च वर्तते पितृ-मातृषु

Analysis

Word Lemma Parse
माता माता pos=n,comp=y
पित्रोः पितृ pos=n,g=m,c=6,n=d
वचन वचन pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
हितः हित pos=a,g=m,c=1,n=s
पथ्यः पथ्य pos=a,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i
यः यद् pos=n,g=m,c=1,n=s
pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
पितृ पितृ pos=n,comp=y
मातृषु मातृ pos=n,g=f,c=7,n=p