Original

मम ज्येष्ठेन यदुना नियोगो नानुपालितः ।प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः ॥ १७ ॥

Segmented

मम ज्येष्ठेन यदुना नियोगो न अनुपालितः प्रतिकूलः पितुः यः च न स पुत्रः सताम् मतः

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
ज्येष्ठेन ज्येष्ठ pos=a,g=m,c=3,n=s
यदुना यदु pos=n,g=m,c=3,n=s
नियोगो नियोग pos=n,g=m,c=1,n=s
pos=i
अनुपालितः अनुपालय् pos=va,g=m,c=1,n=s,f=part
प्रतिकूलः प्रतिकूल pos=a,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सताम् अस् pos=va,g=m,c=6,n=p,f=part
मतः मन् pos=va,g=m,c=1,n=s,f=part