Original

ययातिरुवाच ।ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः ।ज्येष्ठं प्रति यथा राज्यं न देयं मे कथंचन ॥ १६ ॥

Segmented

ययातिः उवाच ब्राह्मण-प्रमुखाः वर्णाः सर्वे शृण्वन्तु मे वचः ज्येष्ठम् प्रति यथा राज्यम् न देयम् मे कथंचन

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्राह्मण ब्राह्मण pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
वर्णाः वर्ण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
शृण्वन्तु श्रु pos=v,p=3,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
प्रति प्रति pos=i
यथा यथा pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
pos=i
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
मे मद् pos=n,g=,c=6,n=s
कथंचन कथंचन pos=i