Original

कथं ज्येष्ठानतिक्रम्य कनीयान्राज्यमर्हति ।एतत्संबोधयामस्त्वां धर्मं त्वमनुपालय ॥ १५ ॥

Segmented

कथम् ज्येष्ठान् अतिक्रम्य कनीयान् राज्यम् अर्हति एतत् संबोधयामः त्वा धर्मम् त्वम् अनुपालय

Analysis

Word Lemma Parse
कथम् कथम् pos=i
ज्येष्ठान् ज्येष्ठ pos=a,g=m,c=2,n=p
अतिक्रम्य अतिक्रम् pos=vi
कनीयान् कनीयस् pos=a,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
एतत् एतद् pos=n,g=n,c=2,n=s
संबोधयामः सम्बोधय् pos=v,p=1,n=p,l=lat
त्वा त्वद् pos=n,g=,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अनुपालय अनुपालय् pos=v,p=2,n=s,l=lot