Original

यदुर्ज्येष्ठस्तव सुतो जातस्तमनु तुर्वसुः ।शर्मिष्ठायाः सुतो द्रुह्युस्ततोऽनुः पूरुरेव च ॥ १४ ॥

Segmented

यदुः ज्येष्ठः ते सुतो जातः तम् अनु तुर्वसुः शर्मिष्ठायाः सुतो द्रुह्युः ततस् ऽनुः पूरुः एव च

Analysis

Word Lemma Parse
यदुः यदु pos=n,g=m,c=1,n=s
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
अनु अनु pos=i
तुर्वसुः तुर्वसु pos=n,g=m,c=1,n=s
शर्मिष्ठायाः शर्मिष्ठा pos=n,g=f,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
द्रुह्युः द्रुह्यु pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
ऽनुः अनु pos=n,g=m,c=1,n=s
पूरुः पूरु pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i