Original

कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो ।ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रदास्यसि ॥ १३ ॥

Segmented

कथम् शुक्रस्य नप्तारम् देवयान्याः सुतम् प्रभो ज्येष्ठम् यदुम् अतिक्रम्य राज्यम् पूरोः प्रदास्यसि

Analysis

Word Lemma Parse
कथम् कथम् pos=i
शुक्रस्य शुक्र pos=n,g=m,c=6,n=s
नप्तारम् नप्तृ pos=n,g=m,c=2,n=s
देवयान्याः देवयानी pos=n,g=f,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
यदुम् यदु pos=n,g=m,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
पूरोः पूरु pos=n,g=m,c=6,n=s
प्रदास्यसि प्रदा pos=v,p=2,n=s,l=lrt