Original

अभिषेक्तुकामं नृपतिं पूरुं पुत्रं कनीयसम् ।ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ॥ १२ ॥

Segmented

अभिषेक्तु-कामम् नृपतिम् पूरुम् पुत्रम् कनीयसम् ब्राह्मण-प्रमुखाः वर्णा इदम् वचनम् अब्रुवन्

Analysis

Word Lemma Parse
अभिषेक्तु अभिषेक्तु pos=n,comp=y
कामम् काम pos=n,g=m,c=2,n=s
नृपतिम् नृपति pos=n,g=m,c=2,n=s
पूरुम् पूरु pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
कनीयसम् कनीयस् pos=a,g=m,c=2,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
वर्णा वर्ण pos=n,g=m,c=1,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan