Original

प्रतिपेदे जरां राजा ययातिर्नाहुषस्तदा ।यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मनः ॥ ११ ॥

Segmented

प्रतिपेदे जराम् राजा ययातिः नाहुषः तदा यौवनम् प्रतिपेदे च पूरुः स्वम् पुनः आत्मनः

Analysis

Word Lemma Parse
प्रतिपेदे प्रतिपद् pos=v,p=3,n=s,l=lit
जराम् जरा pos=n,g=f,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
ययातिः ययाति pos=n,g=m,c=1,n=s
नाहुषः नाहुष pos=n,g=m,c=1,n=s
तदा तदा pos=i
यौवनम् यौवन pos=n,g=n,c=2,n=s
प्रतिपेदे प्रतिपद् pos=v,p=3,n=s,l=lit
pos=i
पूरुः पूरु pos=n,g=m,c=1,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
पुनः पुनर् pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s