Original

पूरो प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौवनम् ।राज्यं चैव गृहाणेदं त्वं हि मे प्रियकृत्सुतः ॥ १० ॥

Segmented

पूरो प्रीतो ऽस्मि भद्रम् ते गृहाण इदम् स्व-यौवनम् राज्यम् च एव गृहाण इदम् त्वम् हि मे प्रिय-कृत् सुतः

Analysis

Word Lemma Parse
पूरो पूरु pos=n,g=m,c=8,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
इदम् इदम् pos=n,g=n,c=2,n=s
स्व स्व pos=a,comp=y
यौवनम् यौवन pos=n,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
इदम् इदम् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
प्रिय प्रिय pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s