Original

वैशंपायन उवाच ।पौरवेणाथ वयसा ययातिर्नहुषात्मजः ।प्रीतियुक्तो नृपश्रेष्ठश्चचार विषयान्प्रियान् ॥ १ ॥

Segmented

वैशंपायन उवाच पौरवेन अथ वयसा ययातिः नहुषात्मजः प्रीति-युक्तः नृप-श्रेष्ठः चचार विषयान् प्रियान्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पौरवेन पौरव pos=a,g=n,c=3,n=s
अथ अथ pos=i
वयसा वयस् pos=n,g=n,c=3,n=s
ययातिः ययाति pos=n,g=m,c=1,n=s
नहुषात्मजः नहुषात्मज pos=n,g=m,c=1,n=s
प्रीति प्रीति pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
नृप नृप pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
चचार चर् pos=v,p=3,n=s,l=lit
विषयान् विषय pos=n,g=m,c=2,n=p
प्रियान् प्रिय pos=a,g=m,c=2,n=p