Original

स तां दृष्ट्वा तदा कन्यां स्थूलकेशो द्विजोत्तमः ।जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपोष च ।ववृधे सा वरारोहा तस्याश्रमपदे शुभा ॥ ९ ॥

Segmented

स ताम् दृष्ट्वा तदा कन्याम् स्थूलकेशो द्विजोत्तमः जग्राह अथ मुनि-श्रेष्ठः कृपा-आविष्टः पुपोष च ववृधे सा वर-आरोहा तस्य आश्रम-पदे शुभा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
तदा तदा pos=i
कन्याम् कन्या pos=n,g=f,c=2,n=s
स्थूलकेशो स्थूलकेश pos=n,g=m,c=1,n=s
द्विजोत्तमः द्विजोत्तम pos=n,g=m,c=1,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
मुनि मुनि pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
कृपा कृपा pos=n,comp=y
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
पुपोष पुष् pos=v,p=3,n=s,l=lit
pos=i
ववृधे वृध् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
वर वर pos=a,comp=y
आरोहा आरोह pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
आश्रम आश्रम pos=n,comp=y
पदे पद pos=n,g=m,c=7,n=s
शुभा शुभ pos=a,g=f,c=1,n=s