Original

तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः ।स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम् ॥ ८ ॥

Segmented

ताम् ददर्श समुत्सृष्टाम् नदी-तीरे महान् ऋषिः स्थूलकेशः स तेजस्वी विजने बन्धु-वर्जिताम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
समुत्सृष्टाम् समुत्सृज् pos=va,g=f,c=2,n=s,f=part
नदी नदी pos=n,comp=y
तीरे तीर pos=n,g=n,c=7,n=s
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
स्थूलकेशः स्थूलकेश pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
विजने विजन pos=n,g=n,c=7,n=s
बन्धु बन्धु pos=n,comp=y
वर्जिताम् वर्जय् pos=va,g=f,c=2,n=s,f=part