Original

उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम ह ।कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया ॥ ७ ॥

Segmented

उत्सृज्य च एव तम् गर्भम् नद्याः तीरे जगाम ह कन्याम् अमर-गर्भ-आभाम् ज्वलन्तीम् इव च श्रिया

Analysis

Word Lemma Parse
उत्सृज्य उत्सृज् pos=vi
pos=i
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
नद्याः नदी pos=n,g=f,c=6,n=s
तीरे तीर pos=n,g=n,c=7,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i
कन्याम् कन्या pos=n,g=f,c=2,n=s
अमर अमर pos=n,comp=y
गर्भ गर्भ pos=n,comp=y
आभाम् आभ pos=a,g=f,c=2,n=s
ज्वलन्तीम् ज्वल् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
pos=i
श्रिया श्री pos=n,g=f,c=3,n=s