Original

एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान् ।गन्धर्वराजो विप्रर्षे विश्वावसुरिति श्रुतः ॥ ५ ॥

Segmented

एतस्मिन्न् एव काले तु मेनकायाम् प्रजज्ञिवान् गन्धर्व-राजः विप्र-ऋषे विश्वावसुः इति श्रुतः

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
मेनकायाम् मेनका pos=n,g=f,c=7,n=s
प्रजज्ञिवान् प्रजन् pos=va,g=m,c=1,n=s,f=part
गन्धर्व गन्धर्व pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
विप्र विप्र pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
विश्वावसुः विश्वावसु pos=n,g=m,c=1,n=s
इति इति pos=i
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part