Original

तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः ।विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः ॥ ३ ॥

Segmented

तस्य ब्रह्मन् रुरोः सर्वम् चरितम् भूरि-तेजसः विस्तरेण प्रवक्ष्यामि तत् शृणु त्वम् अशेषतः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
रुरोः रुरु pos=n,g=m,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
चरितम् चरित pos=n,g=n,c=2,n=s
भूरि भूरि pos=n,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
अशेषतः अशेषतस् pos=i