Original

तां ते कन्यां व्यसुं दृष्ट्वा भुजगस्य विषार्दिताम् ।रुरुदुः कृपयाविष्टा रुरुस्त्वार्तो बहिर्ययौ ॥ २२ ॥

Segmented

ताम् ते कन्याम् व्यसुम् दृष्ट्वा भुजगस्य विष-अर्दिताम् रुरुदुः कृपया आविष्टाः रुरुः तु आर्तः बहिः ययौ

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
कन्याम् कन्या pos=n,g=f,c=2,n=s
व्यसुम् व्यसु pos=a,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
भुजगस्य भुजग pos=n,g=m,c=6,n=s
विष विष pos=n,comp=y
अर्दिताम् अर्दय् pos=va,g=f,c=2,n=s,f=part
रुरुदुः रुद् pos=v,p=3,n=p,l=lit
कृपया कृपा pos=n,g=f,c=3,n=s
आविष्टाः आविश् pos=va,g=m,c=1,n=p,f=part
रुरुः रुरु pos=n,g=m,c=1,n=s
तु तु pos=i
आर्तः आर्त pos=a,g=m,c=1,n=s
बहिः बहिस् pos=i
ययौ या pos=v,p=3,n=s,l=lit