Original

भारद्वाजः कौणकुत्स आर्ष्टिषेणोऽथ गौतमः ।प्रमतिः सह पुत्रेण तथान्ये वनवासिनः ॥ २१ ॥

Segmented

भारद्वाजः कौणकुत्स आर्ष्टिषेणो ऽथ गौतमः प्रमतिः सह पुत्रेण तथा अन्ये वन-वासिनः

Analysis

Word Lemma Parse
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
कौणकुत्स कौणकुत्स pos=n,g=m,c=1,n=s
आर्ष्टिषेणो आर्ष्टिषेण pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
गौतमः गौतम pos=n,g=m,c=1,n=s
प्रमतिः प्रमति pos=n,g=m,c=1,n=s
सह सह pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
तथा तथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
वन वन pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p