Original

ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः ।स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः ॥ २० ॥

Segmented

ततः सर्वे द्विजवराः समाजग्मुः कृपा-अन्विताः स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
द्विजवराः द्विजवर pos=n,g=m,c=1,n=p
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
कृपा कृपा pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p
स्वस्त्यात्रेयो स्वस्त्यात्रेय pos=n,g=m,c=1,n=s
महाजानुः महाजानु pos=n,g=m,c=1,n=s
कुशिकः कुशिक pos=n,g=m,c=1,n=s
शङ्खमेखलः शङ्खमेखल pos=n,g=m,c=1,n=s